B 12-14(16) Siddhilakṣmīstava

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14p

Title Siddhilakṣmīstava

Remarks Title in colophon: Anantaśaktinākārīstotram

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

siddhāmbām arimarddanāya madhuma(!)patrābhirāmaprabhā
yasyāyaṃ sphuradabjarāgaśikharāṃ saṅkāśavegām api |
sāntosādarapuṇḍarīkavisadāstambhe suvarṇṇo yam ā-
mantrary(!)ārthi⟪ va⟫tapārijātavikasaddurnnīm aham bhāvayai ||

dhyātvā yaḥ siddhilakṣmīstavam amalam alaṃ daṇḍakaṃ mānase
tām āmbām aravārasā racayati viratitā śaktināthena bhaktyā |
aṣṭeśvayer(!) upetaṃ vitarati karaṇākalpavallī bhavatvaṃ
sā devī durggeva duḥkhaṃ vyatikaranikaraṃ dhvaṃsanī tasya nityam || ❁ || svasti ||

kāruṇyapātrajanatāṃ karuṇādra(!)citte kāruṇyam atra vidadhāsi sadeva satsu |
duḥkhoghaśāstravabhayāt paramesi pā(śe) bhaktyā jayasya śivasaṃharaṇi trailokyā || 1 || (fol. 51r2-51v1)


End

tvaddivyabhaktipariraktadhiyā stutis te
yeyaṃ mayātra racitā bahuduḥkhitena |
ākarṇṇya tāṃ tribhuvane si visaṃsato me
paśya prasādavara⟪..⟫kapravilokanena || 18 ||

tvatsvarūpasamāveśamayā bhaktiparāstu me |
bhāvakāryadvayāt siddhimuktiś ca vasagā bhavet || 19 || (fol. 53r1-2)


Colophon

anantaśaktinākārastotram ārttinivedanam || ❁ || śubhaḥ || || (fol. 53r2-3)

Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-09-2010