B 12-14(16) Siddhilakṣmīstava
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14p
Title Siddhilakṣmīstava
Remarks Title in colophon: Anantaśaktinākārīstotram
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The manuscript contains 20 texts. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
siddhāmbām arimarddanāya madhuma(!)patrābhirāmaprabhā
yasyāyaṃ sphuradabjarāgaśikharāṃ saṅkāśavegām api |
sāntosādarapuṇḍarīkavisadāstambhe suvarṇṇo yam ā-
mantrary(!)ārthi⟪ va⟫tapārijātavikasaddurnnīm aham bhāvayai ||
dhyātvā yaḥ siddhilakṣmīstavam amalam alaṃ daṇḍakaṃ mānase
tām āmbām aravārasā racayati viratitā śaktināthena bhaktyā |
aṣṭeśvayer(!) upetaṃ vitarati karaṇākalpavallī bhavatvaṃ
sā devī durggeva duḥkhaṃ vyatikaranikaraṃ dhvaṃsanī tasya nityam || ❁ || svasti ||
kāruṇyapātrajanatāṃ karuṇādra(!)citte kāruṇyam atra vidadhāsi sadeva satsu |
duḥkhoghaśāstravabhayāt paramesi pā(śe) bhaktyā jayasya śivasaṃharaṇi trailokyā || 1 || (fol. 51r2-51v1)
End
tvaddivyabhaktipariraktadhiyā stutis te
yeyaṃ mayātra racitā bahuduḥkhitena |
ākarṇṇya tāṃ tribhuvane si visaṃsato me
paśya prasādavara⟪..⟫kapravilokanena || 18 ||
tvatsvarūpasamāveśamayā bhaktiparāstu me |
bhāvakāryadvayāt siddhimuktiś ca vasagā bhavet || 19 || (fol. 53r1-2)
Colophon
anantaśaktinākārastotram ārttinivedanam || ❁ || śubhaḥ || || (fol. 53r2-3)
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 10-09-2010